bhairav kavach - An Overview

Wiki Article

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभु

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

भैरवं कवचं ब्रूहि यदि चास्ति कृपा मयि ॥ १॥



एवं भक्त्या यजेद् देवं सर्वसिद्धिः प्रजायते ॥ १०॥

यः इदं कवचं देवि चिन्तयेन्मन्मुखोदितम् ॥ २३॥

ಸಾತ್ತ್ವಿಕಂ ರಾಜಸಂ ಚೈವ ತಾಮಸಂ ದೇವ ತತ್ ಶೃಣು

लज्जाबीजं तथा विद्यान्मुक्तिदं परिकीर्तितम् ॥ ९॥

सत्यं भवति सान्निध्यं कवचस्तवनान्तरात् ॥ ५॥

धारयेत् पाठयेद्वापि सम्पठेद्वापि नित्यशः

here ॐ ह्रीं चण्डभैरवः पातु वक्त्रं कण्ठं श्रीक्रोधभैरवः ।

यस्मै कस्मै न दातव्यं कवचेशं सुदुर्लभम्

सम्प्राप्नोति फलं सर्वं नात्र कार्या विचारणा।

तस्य ध्यानम् त्रिधा प्रोक्तं सात्त्विकादिप्रभेदतः

Report this wiki page